JAC 12th Sanskrit Model Paper 2023 with Solution, Download Here..

JAC 12th Sanskrit Model Paper 2023 with solution : झारखंड बोर्ड ने कक्षा 12वीं की बोर्ड परीक्षा के लिए मॉडल पेपर जारी कर दिया है, आज कि इस आर्टिकल में हम Sanskrit के Objective Questions के उत्तर Solution / Answer Key को देखेंगे।

झारखंड एकेडमिक काउंसिल(JAC) बोर्ड ने कक्षा 12वीं के लिए मॉडल प्रश्न पत्र सेट-1 06-01-2023 को जारी कर दिया है। इसमें हम झारखंड बोर्ड मॉडल प्रश्न पत्रों का उत्तर इस आर्टिकल में देखने वाले हैं यदि आपको ऐसे ही सभी विषयों का मॉडल प्रश्न पत्र का उत्तर चाहिए तो हमारे इस वेबसाइट vidyastudy.com से जुड़े रहिए एवं इस पर आपको Model Question Paper पत्र Set दो की जानकारी सबसे पहले आपको दी जाएगी, यदि आपने मॉडल प्रश्न पत्र डाउनलोड नहीं किया है तो नीचे दिए गए लिंक पर जाकर वहां से मॉडल प्रश्न पत्र डाउनलोड कर ले।



JAC 12th Model Paper 2023 with Solution

इसमें हम कक्षा 12वीं मॉडल प्रश्न पत्र का Subject Sanskrit का उत्तर(Solution/Answer) इसमें देखेंगे और जानेंगे की किस तरह से आपको मॉडल प्रश्न पत्र पूछा गया है एवं किस प्रकार से आप के परीक्षा में प्रश्न रहेंगे, तो सबसे पहले हम वस्तुनिष्ठ प्रश्न के उत्तर को हम देखेंगे फिर बाद में सब्जेक्टिव प्रश्न के उत्तर को विस्तार में देख सकेंगे तो बने रहिए हमारे वेबसाइट vidyastudy.com के साथ।

Jharkhand Academic Council, Ranchi

Model Question Paper

2022 – 23

Class – 12 Sub- Sanskrit Time- 1.30 Hrs.  Marks – 40

निर्देश :- अधोलिखितं अपठितगद्यांशं पठित्वा प्रदत्तान् प्रश्नान् विकल्पेभ्यः उत्तरं चिनुत-

सर्वेषु धनेषु विद्याधनम् एव उत्तमं धनं मन्यते । विद्यया एव जनाः जानन्ति यत् किं कर्तव्यम् अस्ति किं च अकर्तव्यम्। अनया एव ज्ञायते यत् किम् उचितम् अस्ति किं च अनुचितम् । विद्याधनेन एव वयं जानीमः यत् कः सन्मार्गः अस्ति कः च कुमार्ग : । विद्यया एव मनुष्यः संसारे सम्मानं प्राप्नोति । विद्याहीनः जनः पशुतुल्यः एव भवति। कर्तव्याकर्तव्ययोः, धर्माधर्मयो:, हानिलाभयोः उचितानुचितयोश्च मध्ये सः अन्तरं न जानाति। विद्यया एव मानवजीवनमूल्यं ज्ञायते, जनानां सुखदुःखयोः भागं विद्यया एव गृह्यते । विद्याहीनस्य जनस्य जीवने कदापि सुखं, सोहार्द्रं, प्रसन्नता सहभागिताः च न भवन्ति । अतः विद्या विहीनः पशुः’ इति कथयित्वा विद्यायाः गुणगानं शास्त्रैःकृतम्। विद्याधनाय वारं वारं नमः ।

Question 1:

किं धनम् उत्तमं मन्यते ?





Answer: (A) विद्याधनम्


Question 2:

कया मनुष्यः सम्मानं प्राप्नोति ?





Answer: (A) विद्यया


Question 3:

‘वयम्’ इति कर्तृपदस्य क्रियापदं किम् ?





Answer: (B) जानीमः


Question 4:

गद्यांशे अव्ययपदं किम् ?





Answer: (B) एव

निर्देश :- अधोलिखितं पद्यम् पठित्वा प्रदत्तान् प्रश्नान् विकल्पेभ्यः उत्तरं चिनुत-

तमध्वरे विश्वजिति क्षितीशं
निःशेषविश्राणितकोषजातम् ।
उपासविदो गुरुदक्षिणार्थी
कौत्सः प्रपेदे वरतन्तुशिष्यः ।।

Question 5:

विश्वजित् यज्ञं क: अकरोत् ?





Answer: (D) रघु:


Question 6:

कौत्स : कस्य शिष्यः आसीत् ?





Answer: (C) वरतन्तो


Question 7:

 रघुः कम् अध्वरम् अनुतिष्ठति स्म ?





Answer: (B) विश्वजित्


Question 8:

दक्षिणार्थी’ अस्य सन्धिविच्छेदं चिनुत-





Answer: (C) दक्षिणा + अर्थी

निर्देश :- अधोलिखितं गद्यांशम् पठित्वा प्रदत्तान् प्रश्नान् विकल्पेभ्यः उत्तरं चिनुत-

दीनबन्धुः श्रीनायार: प्रतिमासं प्रथमदिवसे स्ववेतनस्य अर्धाधिकं भागं केरलं प्रेषयति स्म कश्चित् सम्पर्क: । कानिचिन् मलयालम भाषायाः संवादपत्राणि अतिरिच्य कदापि तस्य नाम्ना किमपि पत्रमागतमिति कोsपि कदापि न जानाति ।

Question 9:

दीनबन्धुः श्रीनायारः स्ववेतनस्य अर्धाधिकं भागं कुत्र प्रेषयति स्म ?





Answer: (D) केरलप्रदेशे


Question 10:

पत्रस्य भाषा का आसीत् ?





Answer: (B) मलयालमभाषा


Question 11:

प्रतियोगे का विभक्तिः भवति ?





Answer: (A) द्वितीया


Question 12:

रात्रौ अस्य विलोमपदम् अत्र किं प्रयुक्तम् ?





Answer: (A) दिवसे

निर्देश :- अधोलिखितं पद्यम् पठित्वा प्रदत्तान् प्रश्नान् विकल्पेभ्यः उत्तरं चिनुत-

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽत्स्वकर्मणि ।।

Question 13:

गीतायां श्रीकृष्णः कस्मै उपदेशं यच्छति ?





Answer: (C) अर्जुनाय


Question 14:

कर्मण्येवाधिकारस्ते मा _______ कदाचन ।
उचितं पदं चित्वा रिक्तस्थानं पूरयत ।





Answer: (B) फलेषु


Question 15:

उपर्युक्तश्लोक: केन कथितः ?





Answer: (C) कृष्णल


Question 16:

फलेषु पदे का विभक्ति: प्रयुक्ता ?

 





Answer: (B) षष्ठी

निर्देश :- प्रदत्तेषु विकल्पेषु उचितम् उत्तरं चिनुत ।

Question 17:

अम्बिकादत्तव्यासस्य रचनां चिनुत-





Answer: (D) शिवराजविजयम्


Question 18:

‘सिंहासनद्वात्रिंशिका’ इति ग्रंथात् कः पाठः संकलितः – 





Answer: (A) विक्रमस्यौदार्यम्


Question 19:

संस्कृतभाषाया: सर्वाधिकप्रतिभाशाली गद्यकारः कः ?

 





Answer: (A) बाणभट्ट:


Question 20:

स्मृतः शब्दस्य विपरीतार्थकपदं चिनुत-





Answer: (B) विस्मृतः

Question 21:

‘सर्वाण्येव’ अस्य सन्धिविच्छेदं चिनुत-





Answer: (A) सर्वाणि+एव


Question 22:

स+उत्साहम् = ?





Answer: (C) सोत्साहम्


Question 23:

पुन: + अत्र = ?





Answer: (B) पुनरत्र


Question 24:

‘कोऽपि’ अस्य सन्धिविच्छेदं किम् ?





Answer: (C) क: + अपि


Question 25:

‘दातव्यम् ‘ इत्यस्य प्रकृतिप्रत्ययविभागः कुरुत- 





Answer: (A) दा+ तव्यत्


Question 26:

दृश् + अनीयर् = ?





Answer: (A) दर्शनीयम्


Question 27:

महत्+त्व = ?





Answer: (B) महत्त्व


Question 28:

‘गुरुता’ पदे कः प्रत्ययः प्रयुक्तः?





Answer: (A) तल्


Question 29:

‘व्याघ्रभयम्’ अस्य सामासिकविग्रहं कुरुत-





Answer: (C) व्याघ्रात् भयम्


Question 30:

“अहः च निशा च ” अस्य समस्तपदं चिनुत-





Answer: (A) अहर्निशम्


Question 31:

“दिक् अम्बरम् यस्य सः अस्य समस्तपदं चिनुत-





Answer: (B) दिगम्बर:


Question 32:

‘पितरौ’ अस्य सामासिकविग्रहं चिनुत-





Answer: (C) माता च पिता च


Question 33:

कर्मणाम् अनारम्भात् पुरुषः नैष्कर्म्य न अश्नुते । अत्र रेखाङ्कितपदे का विभक्तिः ?

 





Answer: (A) षष्ठी


Question 34:

‘नमः’ योगे का विभक्तिः भवति ?





Answer: (B) चतुर्थी


Question 35:

धिक् विद्याहीनम् । अत्र रेखा‌ङ्कितपदे का विभक्तिः ?





Answer: (A) द्वितीया


Question 36:

मम माता मयि स्निह्यति । अत्र स्निह् योगे का विभक्तिः ?





Answer: (D) सप्तमी


Question 37:

कति वेदा: ?





Answer: (B) चत्वार:

Question 38:

“बाणोच्छिष्टं जगत्सर्वम् ” इति उक्तिः कस्य विषये प्रसिद्धा ?





Answer: (C) बाणभट्टस्य


Question 39:

गद्यपद्यमिश्रितं काव्यं कथ्यते- 





Answer: (A) चम्पूकाव्यम्


Question 40:

य: नाटकस्य सूत्रं धारयति सः कः भवति?





Answer: (D) सूत्रधार:

Important Links
JAC 10th 12th TimeTable 2023

Download link
Download Model Paper 2023
Download link
Syllabus Click Here
Join Telegram Channel Click Here
Official Website Click Here

1 thought on “JAC 12th Sanskrit Model Paper 2023 with Solution, Download Here..”

Leave a Comment

You cannot copy content of this page

error: Content is protected !!